वांछित मन्त्र चुनें

यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः । ह॒ता इन्द्र॑स्य॒ शत्र॑व॒: सर्वे॑ बुद्बु॒दया॑शवः ॥

अंग्रेज़ी लिप्यंतरण

yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ | hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||

पद पाठ

यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ । ह॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥ १०.१५५.४

ऋग्वेद » मण्डल:10» सूक्त:155» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:13» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मण्डूरधाणिकीः) मेंढकों को धारण करनेवाली बरसाती नदियाँ, जलाशय (यत्-ह) जबकि (प्राचीः-अजगन्त) सामने बह रही हों, तब (इन्द्रस्य शत्रवः) आत्मा के दुर्भिक्ष आदि शत्रु (हताः) नष्ट हो गये-नष्ट हो जाते हैं (सर्वे बुद्बुदयाशवः) सब पानी की बुद्बुदों की भाँति गतिवाले-अर्थात् शीघ्र नष्ट होनेवाले होते हैं ॥४॥
भावार्थभाषाः - जब मेघ बरसने पर नाले मेंढकोंवाले नदी तालाब आदि सामने बहने लगें, तब दुर्भिक्ष आदि शत्रु पानी के बुद्बुदों की भाँति नष्ट हो जानेवाले होते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मण्डूरधाणिकीः) हे मण्डूराणां मण्डूकानाम् ‘कस्य रेफश्छान्दसः’ मडिधातोरुरच् प्रत्ययः, मण्डूकानां धारिका वार्षिकीरापो नद्यो जलाशयाः (यत्-ह) यत् खलु (प्राचीः-अजगन्त) प्रागञ्चन्त्यो गच्छन्ति, तदा (इन्द्रस्य) आत्मनः (शत्रवः) दुर्भिक्षप्रभृतयः (हताः) हताः परास्ता भवन्ति (सर्वे बुद्बुदयाशवः) सर्वेऽपि बुद्बुदवत्-यातारः-बुद्बुदवच्छीघ्रं नश्वराः भवन्ति ॥४॥